Appreciate it if someone could give a running meaning for this bhajan by kabir.
ṭhāḍē iṭapara nikaṭa kaṭīkara pītāmbara bana bārī rē | śaṅkha cakra dōhātha virājē gōvardhanagiridhārī rē ||
mōhana murata khubsurata banī hai naṭanāgara vrajabāsī rē | atasīkusumasamakāṁtibirājē mōra mukuṭa gaḷa tulasī rē ||
bhajanapūjana aṇikīrtana niśidin gāvata hariguṇa līlā rē | prēmasukhā harilēvata baiṭhyā puṇḍalīkamatabālā rē ||
bhīmākē taṭa nikaṭa paṇḍarapura ajaba kşētra sukhadhārī rē | ṭālaviṇā aura mr̥daṅgabājē santana kī bācchāyī rē ||
chōṛa diyā vaikuṇṭhasukhahara bhāva bhakati kā bhūkārē | kahata kabīrā harisōmīṭhyā lāgata tulasī bhukkā rē ||