Dr Rajasekar Sivachariyar has been giving discourses on Lalitha Sahasranam, telecast by Sri Sankara TV.
Can anyone give the lyrics (at least the source) of the invocative slaka that he recites at the beginning of every episode?
Thanks in advance.
Lalitha Sahasranamam
-
- Posts: 2182
- Joined: 31 Jan 2017, 20:20
Re: Lalitha Sahasranamam
Here is an attempt. I haven't found the source.
ॐ
श्रीकान्तद्रुहिणोपमन्युतपनस्कन्देन्द्रनन्द्यादयः
प्राचीनो गुरवोऽपि यस्य करुणालेशाद्गता गौरवम् ।
तं सर्वादिगुरं मनोज्ञवपुषं मन्दस्मितालङ्कृतं
चिन्मुद्राङ्कितमुद्रपाणिनलिनं चित्ते शिवं कुर्महे ॥
ॐ Om
श्रीकान्त Vishnu
द्रुहिण Brahma
उपमन्यु Brihaspati
तपन Agni
स्कन्द Shanmukha
इन्द्र Indra
नन्दि Nandi
आदयः and others
प्राचीना The ancient ones
गुरवः अपि Even the gurus
यस्य by whose
करुणालेशात् grace - a little bit of - alone
गताः गौरवं have acquired reverence from devotees
तं him
सर्वादिगुरं the First Guru of all
मनोज्ञवपुषं with attractive form
मन्दस्मितालङ्कृतं adorned with a delicate smile
चिन्मुद्राङ्कितमुद्रपाणिनलिनं The delicate one who holds his hands in Chinmudra =Dakshinamurti
चित्ते In our minds
शिवं Lord Shiva
कुर्महे We establish.
This is an invocation to Dakshinamurti.
हरिः ॐ तत् सत्
ॐ
श्रीकान्तद्रुहिणोपमन्युतपनस्कन्देन्द्रनन्द्यादयः
प्राचीनो गुरवोऽपि यस्य करुणालेशाद्गता गौरवम् ।
तं सर्वादिगुरं मनोज्ञवपुषं मन्दस्मितालङ्कृतं
चिन्मुद्राङ्कितमुद्रपाणिनलिनं चित्ते शिवं कुर्महे ॥
ॐ Om
श्रीकान्त Vishnu
द्रुहिण Brahma
उपमन्यु Brihaspati
तपन Agni
स्कन्द Shanmukha
इन्द्र Indra
नन्दि Nandi
आदयः and others
प्राचीना The ancient ones
गुरवः अपि Even the gurus
यस्य by whose
करुणालेशात् grace - a little bit of - alone
गताः गौरवं have acquired reverence from devotees
तं him
सर्वादिगुरं the First Guru of all
मनोज्ञवपुषं with attractive form
मन्दस्मितालङ्कृतं adorned with a delicate smile
चिन्मुद्राङ्कितमुद्रपाणिनलिनं The delicate one who holds his hands in Chinmudra =Dakshinamurti
चित्ते In our minds
शिवं Lord Shiva
कुर्महे We establish.
This is an invocation to Dakshinamurti.
हरिः ॐ तत् सत्
-
- Posts: 4203
- Joined: 21 May 2010, 16:57
Re: Lalitha Sahasranamam
@Sachi_R
श्री दक्षिणामूर्ति नवरत्नमालिका स्तोत्रम्
श्रीकान्तद्रुहिणोपमन्यु तपन स्कन्देन्द्रनन्द्यादयः
प्राचीनागुरवोऽपियस्य करुणालेशाद्गतागौरवम् ।
तं सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं
चिन्मुद्राकृतिमुग्धपाणिनळिनं चित्तं शिवं कुर्महे ॥ ६॥
https://sanskritdocuments.org/doc_shiva/daksh9.html
श्री दक्षिणामूर्ति नवरत्नमालिका स्तोत्रम्
श्रीकान्तद्रुहिणोपमन्यु तपन स्कन्देन्द्रनन्द्यादयः
प्राचीनागुरवोऽपियस्य करुणालेशाद्गतागौरवम् ।
तं सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं
चिन्मुद्राकृतिमुग्धपाणिनळिनं चित्तं शिवं कुर्महे ॥ ६॥
https://sanskritdocuments.org/doc_shiva/daksh9.html
-
- Posts: 2182
- Joined: 31 Jan 2017, 20:20
Re: Lalitha Sahasranamam
Very nice, thank you.
The pronunciation misled me.
The word to be changed is
चिन्मुद्राकृतिमुग्धपाणिनळिनं
चिन्मुद्राकृति - holding the Chinmudra
मुग्ध - beautiful youthful
पाणि - hands
नलिनम् (there is no ळ in Sanskrit poetry, only Vedas) tender-looking, gentle
The pronunciation misled me.
The word to be changed is
चिन्मुद्राकृतिमुग्धपाणिनळिनं
चिन्मुद्राकृति - holding the Chinmudra
मुग्ध - beautiful youthful
पाणि - hands
नलिनम् (there is no ळ in Sanskrit poetry, only Vedas) tender-looking, gentle
-
- Posts: 426
- Joined: 03 Mar 2010, 01:30
Re: Lalitha Sahasranamam
Thank you very much Sachi and Pratyaksham Bala.