pādādi kēshānta varṇanam by Oothukkadu Venkata Kavi

Place to go if you want to ask someone identify raga, tala, composer etc or ask for sāhitya (lyrics) or notations or translations.
Post Reply
ajaysimha
Posts: 834
Joined: 19 Apr 2018, 18:16

pādādi kēshānta varṇanam by Oothukkadu Venkata Kavi

Post by ajaysimha »

Hi Rasikas,

Thought of sharing the one of the rare and beautiful creations of Oothukkadu Venkata Kavi
called as pādādi kēshānta varṇanam verses.
which gives the detailed description of lord from his lotus feet to his crown , which is composed beautifully in Tamizh.
Venkata Kavi has composed two such verses
1.Krishna padadi keshanta varnanam (verses on Krishna)
2.Rama padadi keshanta varnanam (verses on Rama)

Video link for this:
This is covered in one of the sangeetha upanyasams by needamagalam alamelu and subbaraman
https://www.youtube.com/watch?v=_av2TE2eqUA
(also there are many such verses that come in this upanyasam for which lyrics have to be re-discovered)

I have shared the lyrics in the upcoming posts
Last edited by ajaysimha on 18 Jul 2018, 18:52, edited 2 times in total.

ajaysimha
Posts: 834
Joined: 19 Apr 2018, 18:16

Re: pādādi kēshānta varṇanam by Oothukkadu Venkata Kavi

Post by ajaysimha »

||Krṣhṇa pādādi kēshānta varṇanam||

Kumutam pūmalar malarntu kūcāmal piṟai nōkka
amutam kacakka vanta aḻakāṉa tiruppātam
alaiyāta pativiratai aruntatiyaiyum mayakki
cilaiyāka niṟutti vaitta ciṉṉa naṭaiyaḻaku
paccai marakatattil pavaḻam vaittu iḻaittatu eṉa
iccai vaḷara vaikkum eḻilāṉa nakak kūṭṭam
pāṭakam taṇṭaiyaṇi pacum poṉṉālē kolusu
nāṭakam āṭṭi vaikkum nalla kaṇukkāl

eṭuppāka kaṭṭi vaittum iṭam viṭṭu naḻuvukiṉṟatu
etaṟku eṉṟu collattāṉ ēlāta poṉṉāṭai

tāy māmaṉ iruvarumē talaikku oru cīr tantu
nāykkācu miṉukkaviṭṭa nalla araiñāṇ kayiṟu atilē
tuṅkakkakāy puṅkakkāy turuvalaṇip paruvalaṇi
paṅkitaḷam vacciḻaitta pacum poṉṉāl mēkalai atilē
kūcāmal peṇ piṟakkum eṉṟu coṉṉa kuṟikēṭṭu
ācaiyāy māṭṭi vaitta aracilaiyum oru pakkam
māyaikku tirai pōṭṭu vaiyattait tāṉ mūṭi
āyarkula veṇṇeykku aṭaku vaitta tiruvayiṟu
vistāra mārpiṉilē viḷaiyāṭum pūṇūl
nakṣatra mālai naṉmuttu mālai poṉmuttu mālai
pūmakaḷ mālai aivaṇṇa mālai ārnta malar mālai
ittaṉai mālaikku mēl ettaṉai pōṭṭālum
attaṉaiyum pōṭeṉṟu akaṉṟa tiru mārpu

ārārō tāṉavarkaḷ allliṭṭup pōṉatellām
pōrātō eṉṟu collap porunta tiruttōḷkaḷ

centāmaraittaṇṭu cittē peruntu anta
muntāḷ muḻantāḷai muttamiṭum tirukkaikaḷ
eṉ vitiyum uṉ vitiyum ēḻulakamum taṉ vitiyum
iṅkē irukkutu pār eṉak kāṭṭum uḷḷaṅkai
veṇ caṅkam taṉai eṭuttu mēlāka paccai pūci
tiṇṇam vaittatō eṉat tirukkaḻuttu
kaṇṭa uṭaṉ kaiviralai kaṇakkāka kūṭṭiviṭṭu
aṇṭattai vilai pēcum aḻakāṉa tiru mōvāy

cemparattai pavaḻattai cintūrattai ellām
campātitta aḻakām taruṇattiru utaṭu

cintūrap peṭṭiyilē tiraḷ muttu vaittu
intā pār eṉak kāṭṭum eḻilāṉa palvaricai
caṟṟē cirittālum tāṅkātu eṉa eṇṇi
caṟṟaikkoru taram tāṉ talai kāṭṭumcennākku
aṭi eḷḷuppū malartālum itu pōlattāṉ
eṉṟu colli koḷḷai aḻaku pōkum koḻi aḻaku nāci muṉai
pōkātē kaṇṇē pōṉāl niṟuttiṭuvēṉ eṉṟu
ākātē kaṇṇē aṅkēyē niṟuttum kātu

nilattut tāmaraiyuḷ nērākat tēṉ kuṭitta
kōlākala vaṇṭō kuṟu kuṟutta karuviḻikaḷ

māraṉ kaivil ellām māḷātu eṉṟiṅku
nērākk kuṭi vanta nimirnta tirup puruvam
maṇṭapam kaṭṭi vaḷaivācal tāṉ vaittu
aṇi ceytāṟ pōlirukkum aḻakāṉa tiru neṟṟi
kārmēkam kaṉintu itō koṭṭukiṟēṉ eṉumāppōl
kaṟṟaic curuḷ kēcam..
Cantaṉap pēḻaiyai kaviḻttu vaittārpōla
cāyntāṭum koṇṭai
atilē
vaṇṇa mayil pīli vaṭṭa vayiṟcīli
toṅku caram muttu nākapaṭam ottu
nattu pullākku ottai vaṭam reṭṭai vaṭam
kāci caram kaṇṭa caram kaṉaka caram āram
vaṅkivaḷai kaṅkaṇam vācippū mōtiram
pāṭakam nūpuram kāñci mēkalai
poṉ pāram tāṅkiyatum pūppāram pōccu
pūppāram tāṅkiyatum eṉ puṇṇiyamāy āccu

ajaysimha
Posts: 834
Joined: 19 Apr 2018, 18:16

Re: pādādi kēshānta varṇanam by Oothukkadu Venkata Kavi

Post by ajaysimha »

||Rāmar pādādi kēshānta varṇanam||

karuṇai kaḍal viḷainda nanneela mutteḍuttu
kalai vanda shilaiyāhum raghurāman azhahu

kāntiyum urudiyum neetiyum buddhiyum
kalandē urukkoṇḍa karuṇaiyām vāzhvu

inda kizhakkāna sooriyan mērkkē udittālum
vazhakēdum illāda vāhāna pēcchu

vānamum maṇṇum viyandē paṇindāha
gnyānamum sheelamum raghurāman moocchu

kākkai oru kaṇṇum kapandanin meiyyum
shoorpanakai mookkum tolaivitta kaiyyan

kōdaṇḍa maṇiyōshai kēṭkkapaḍādenṛu
moodaṇḍamengilum murai vaitta shembal

kēṭkāda moorkhanum rāmanin kadai kēṭkāl
meeṭkāda tavattaiyellām meeṭṭiḍum aiyyan

buddhimān shaktimān karmavān dharmavān
puṇyavān gaṇyavān bōdhamān shreemān

tatti mān onṛu ōḍa "adaittā" mān
enakkēṭṭu appittimān pin shenṛa pērāna pemmān

anṛē alarndiṭṭa tāmarai poopōnṛu
azhahāna kālhaḷ ; adarkkēṭra kaihaḷ

koṭṭina shenteeya mukhattinai varishaikku
kooṭṭikkiḍandār pōla kāl nahakooṭṭam

muttō pavazhamō māṇikka vairamō
mooḍikkiḍakkinṛa muzhantāḷ piṇaicchal

oṭṭraimunai kaṭṭi oṭṭraimunai sheṭṛi
kaṭṛai sharihai varum kaṭṭu ponnāḍai

aṇḍattai mooḍi attanaiyum vaittālum
koṇḍadu edā ennum kooppoozhin shuṭṛam

anda vistāra mārbinilē viḷaiyāḍum pooṇal
anda muppuri noolukku pōṭṭi pōṭṭār pōla

tappillāttooṇikku tāmappiṇaicchal
kōdaṇḍam toṭṭadō kuṛisharam toṭṭadō

tannaḍakkamuḷḷavan tāṭṭiyattil vallavan
rāman perumai sholla tarumō

teedaṇḍa anjumām dheeramām kaihaḷ
veṇshangam tanai eḍuttu mēlāha pacchaippooshi

tiṇṇam vaittadō enna tirukkazhuttu
anda mōvaikku mēlāha kaṇṇai ashaittālum

pārvella muḍiyāda pakkuvattazhahu
ottapporuḷ tēḍi ulahamellām alaivānēn

tattaḷa kannam taḷa taḷa nāsi
toḍuvaḷai puruvam toomalarkkaṇhaḷ

vaḷaivāna netṛi maṭṭukkaḍangāda vari ezhil kaṭṛai
kaṭṭukaḍangāda karumēha koondal

shree rāmachandran seeta māṇaḷan
tēḍārnda deivam tiruvārnda paṇban

ājānubāhu aravinda moorti
kāshāmbu mēni karuṇāsamudran

vēdānta vandyan vidhi vandya sheelan
yārārumariyāda ānanda moorti

bāla rāmachandran bhāgyattil indiran
sattuva gunānidhi tattuva dayānidhi

tannaḍakkam uḷḷavan tāṭṭiyattil vallavan
rāman perumai sholla taramō

Post Reply