Lyrics needed for ashtapadi vadasiyathi kinchatapi - rag pee
-
- Posts: 2217
- Joined: 27 Oct 2007, 11:55
-
- Posts: 128
- Joined: 25 Dec 2006, 14:14
vadasi yadi kincit api dantaruchi kaumudi
haratu dara timiram ati ghoram
sphurad adhara seedave tava vadana candramaa
रोचयतु लोचन चकोरम्
प्रिये चरु Seele priyecaruSeele
munca mayi maanam anidaanam
sapadi madanaanalo
dahati mama maanasam
dehi mukha kamala madhu paanam
सत्यम् Evaasi यदि सुदति मयि कोपिनि
dehi kara nakhara Saraghatam
घटय भुज बन्धनम्जनय रद खन्डनम्
yena vaa bhavati sukha jaatam
tvamasi mamajeevanam tvamasi mama bhushanam
tvamasi mama bhava jaladhi ratnam
bhavatu bhavateeha mayisatatam anurodhini
tatra mamahrudayam ati yatnam
neela nalinaabham api tanvi tava locanam
धरयति कोकनद रूपम्
kusuma Sara bana bhavena yadi ranjayasi
krsNam idam Etat anuroopam
स्फुरतु कुचकुम्भयो: उपरि मणिमन्जरि
रन्जयतु तव ह्रुदय deSam
रसतु रसना अपितव घन जघन मण्दले
घोशयतु मन्मथ nideSam
sthala kamala bhanjanam mama hrudaya ranjanam
janita rati ranga para bhagam
भण मस्रुण वाणि करवणि चरणद्वयम्
sarasa sadalaktaka sa raagam
स्मरगरळ खण्दनम् मम Sirasi मण्दनम्
dehi pada pallavam udaaram
ज्वलति मयि दारुनो मदन कदनानलो
हरतु तदुपाहित विकारम्
इति चटुल चाटु पट्चरु मुर वैरिणो
radhikaam ati vacana jaatam
जयतु पद्मावति रमण जयदेव कवि
भरती भणितम् इति गीतम्
i hope this helps.
haratu dara timiram ati ghoram
sphurad adhara seedave tava vadana candramaa
रोचयतु लोचन चकोरम्
प्रिये चरु Seele priyecaruSeele
munca mayi maanam anidaanam
sapadi madanaanalo
dahati mama maanasam
dehi mukha kamala madhu paanam
सत्यम् Evaasi यदि सुदति मयि कोपिनि
dehi kara nakhara Saraghatam
घटय भुज बन्धनम्जनय रद खन्डनम्
yena vaa bhavati sukha jaatam
tvamasi mamajeevanam tvamasi mama bhushanam
tvamasi mama bhava jaladhi ratnam
bhavatu bhavateeha mayisatatam anurodhini
tatra mamahrudayam ati yatnam
neela nalinaabham api tanvi tava locanam
धरयति कोकनद रूपम्
kusuma Sara bana bhavena yadi ranjayasi
krsNam idam Etat anuroopam
स्फुरतु कुचकुम्भयो: उपरि मणिमन्जरि
रन्जयतु तव ह्रुदय deSam
रसतु रसना अपितव घन जघन मण्दले
घोशयतु मन्मथ nideSam
sthala kamala bhanjanam mama hrudaya ranjanam
janita rati ranga para bhagam
भण मस्रुण वाणि करवणि चरणद्वयम्
sarasa sadalaktaka sa raagam
स्मरगरळ खण्दनम् मम Sirasi मण्दनम्
dehi pada pallavam udaaram
ज्वलति मयि दारुनो मदन कदनानलो
हरतु तदुपाहित विकारम्
इति चटुल चाटु पट्चरु मुर वैरिणो
radhikaam ati vacana jaatam
जयतु पद्मावति रमण जयदेव कवि
भरती भणितम् इति गीतम्
i hope this helps.