Lyrics for Sri vyankatesa suprabhatham -please

Place to go if you want to ask someone identify raga, tala, composer etc or ask for sāhitya (lyrics) or notations or translations.
Post Reply
smala
Posts: 3223
Joined: 03 Feb 2010, 00:55

Post by smala »

NOT the kausalya Supraja....made famous by MSS. This one has been sung by Ajay Pohankar. TIA.

Lakshman
Posts: 14185
Joined: 10 Feb 2010, 18:52

Post by Lakshman »

Corrections may be needed:



rAgA: bibhAs. rUpak tAlA.


shlOka: brAhmE mUhUrtE chOtAya harIm samsmAra kanyakA

shrI vEnkaTEshastu: nrsimhamUrti shrI varadarAjasca varAha murti
shrI rangarAjastu anatashAyI kUrvantu sarvE mama suprabhAtam

janArdana kEshava dharmashAyI kOdanDarAmO hyalakAdi vAsa:
shrI sArangapANistu harau haristu kUrvantu sarvE mama suprabhAtam

shrI krSNamUrtistu gadAdharasca shrI viSNu pAdasca prayAga vAsa:
nArAyanO vai badarI nivAsU kArvantu sarvE mama suprabhAtam

dAmOdarO vasti jagannivAsa: shrI pANDurangasca nrsimha dEva:
shrI rAma dEvasca ayOdhyavAsi kUrvantu sarvE mama suprabhAtam

shrI dharmapUryasta nrsimha mUrti: shrI kOpAlastvamuda galvAsa:
kOlAnu simha shUrpa kArasta simhA pUrvantu sarvE mama suprabhAtam

caturmukhO vAyU sarasvatIca subhAratI sharva suparNa sESa:
umAmahEndrAsca shashI mukAdyA kUrvantu sarvE mama suprabhAtam

vArAvAti kAshI avantikApurI prAyAga sanchI madurApurI ca
mAyApuri hastivasIpurI ca kUrvantu sarvE mama suprabhAtam

bhAgIrati caiva sarasvatI ca gOdAvari ca krSNavENI kalinga
kanyA yamunA ca narmadA kUrvantu sarvE mama suprabhAtam

tApIrtu kAvEri ca tungabhadrA suvangarAshI maratI malApa:
su tAmrabharNI ca tinAtinI ca kUrvantu sarvE mama suprabhAtam

svAmI puSkaraNI suvarNa mukhari shrI pANDavI tumbarI
kapilA papa vinAshini bhagavatI bhAgEratE jhantarA

shrInu simha kumara dhArikaparA candrasya tIrtham tathA
E tyAjA mama suprabhAtam atulam kUrvantu nityam hare

brgUr vasiSTha rtu rangirAsca manOpulasca pulahasca gautama:
raibyO marIci tyavanasya dakSa kUrvantu sarvE mama suprabhAtam

sanatkumArasca sananandanasca sanAtanO Ashuri pingalauca
sapta svarA saptarasAtalAni kUrvantu sarvE mama suprabhAtam

saptArNavA sapta kulAcalAsca dvIpAsca saptOpavanAni
bhUrAdi krutvA bhuvAnAni sapta kUrvantu sarvE mama suprabhAtam

mAnghAtAnavu shOmbarAsha sadarU rAjAnalO dharmarAt
rtuparNashya vibhISaNO yamabali vyAsO hanUmAnakI

ashvatthAma krpasahya halya krpatajA shrI jAnakI tArakA
maNDOdaryastu mE prabhAtam atulam kUrvantu nityam hari

ashvasthasya vanAni yAni tulasI dhAtrEvanAnit prabhO
punnAgascava nAni yanyAni puSPANi ca

yOgastasya vanAni pArijAta suvanA yaicandAnit prabhO
hE sarvE mama suprabhAtam atulam kUrvantu nityam bhajE

concluding shlOka:
Evam hrutvA shrInivAsam ca dEvi saucat krutvA
jagishauvEna shAsam nAtum vyayO puSkariNIm
harEshca snAna samya tatra cakAra dEvi samyajna patvA
venkatAdEshya mantram uvAcasa jagishauvyam gurum ca
iti suprabhAta stOtram sampUrNam

samasta jagadAdhAra shanka cakra gadAdhara
dEva dEhi mama nyujnA yuSmat tItham niSEvaNE

smala
Posts: 3223
Joined: 03 Feb 2010, 00:55

Post by smala »

Thank you so much, Sri Lakshman -ji .....This suprabhatham sung with gravity and serenity in Ajay Pohankar's rich voice is truly mystical. I can't thank you enough. One question though - who composed it ?

Lakshman
Posts: 14185
Joined: 10 Feb 2010, 18:52

Post by Lakshman »

I am trying to get the information and I will post it when I do.

VK RAMAN
Posts: 5009
Joined: 03 Feb 2010, 00:29

Post by VK RAMAN »

Sri vyankatesa suprabhatham - is this different from venkatesa suprabhatam?

Lakshman
Posts: 14185
Joined: 10 Feb 2010, 18:52

Post by Lakshman »

Yes, this is a totally different one.

Post Reply