Lyrics for Sri vyankatesa suprabhatham -please
-
- Posts: 14185
- Joined: 10 Feb 2010, 18:52
Corrections may be needed:
rAgA: bibhAs. rUpak tAlA.
shlOka: brAhmE mUhUrtE chOtAya harIm samsmAra kanyakA
shrI vEnkaTEshastu: nrsimhamUrti shrI varadarAjasca varAha murti
shrI rangarAjastu anatashAyI kUrvantu sarvE mama suprabhAtam
janArdana kEshava dharmashAyI kOdanDarAmO hyalakAdi vAsa:
shrI sArangapANistu harau haristu kUrvantu sarvE mama suprabhAtam
shrI krSNamUrtistu gadAdharasca shrI viSNu pAdasca prayAga vAsa:
nArAyanO vai badarI nivAsU kArvantu sarvE mama suprabhAtam
dAmOdarO vasti jagannivAsa: shrI pANDurangasca nrsimha dEva:
shrI rAma dEvasca ayOdhyavAsi kUrvantu sarvE mama suprabhAtam
shrI dharmapUryasta nrsimha mUrti: shrI kOpAlastvamuda galvAsa:
kOlAnu simha shUrpa kArasta simhA pUrvantu sarvE mama suprabhAtam
caturmukhO vAyU sarasvatIca subhAratI sharva suparNa sESa:
umAmahEndrAsca shashI mukAdyA kUrvantu sarvE mama suprabhAtam
vArAvAti kAshI avantikApurI prAyAga sanchI madurApurI ca
mAyApuri hastivasIpurI ca kUrvantu sarvE mama suprabhAtam
bhAgIrati caiva sarasvatI ca gOdAvari ca krSNavENI kalinga
kanyA yamunA ca narmadA kUrvantu sarvE mama suprabhAtam
tApIrtu kAvEri ca tungabhadrA suvangarAshI maratI malApa:
su tAmrabharNI ca tinAtinI ca kUrvantu sarvE mama suprabhAtam
svAmI puSkaraNI suvarNa mukhari shrI pANDavI tumbarI
kapilA papa vinAshini bhagavatI bhAgEratE jhantarA
shrInu simha kumara dhArikaparA candrasya tIrtham tathA
E tyAjA mama suprabhAtam atulam kUrvantu nityam hare
brgUr vasiSTha rtu rangirAsca manOpulasca pulahasca gautama:
raibyO marIci tyavanasya dakSa kUrvantu sarvE mama suprabhAtam
sanatkumArasca sananandanasca sanAtanO Ashuri pingalauca
sapta svarA saptarasAtalAni kUrvantu sarvE mama suprabhAtam
saptArNavA sapta kulAcalAsca dvIpAsca saptOpavanAni
bhUrAdi krutvA bhuvAnAni sapta kUrvantu sarvE mama suprabhAtam
mAnghAtAnavu shOmbarAsha sadarU rAjAnalO dharmarAt
rtuparNashya vibhISaNO yamabali vyAsO hanUmAnakI
ashvatthAma krpasahya halya krpatajA shrI jAnakI tArakA
maNDOdaryastu mE prabhAtam atulam kUrvantu nityam hari
ashvasthasya vanAni yAni tulasI dhAtrEvanAnit prabhO
punnAgascava nAni yanyAni puSPANi ca
yOgastasya vanAni pArijAta suvanA yaicandAnit prabhO
hE sarvE mama suprabhAtam atulam kUrvantu nityam bhajE
concluding shlOka:
Evam hrutvA shrInivAsam ca dEvi saucat krutvA
jagishauvEna shAsam nAtum vyayO puSkariNIm
harEshca snAna samya tatra cakAra dEvi samyajna patvA
venkatAdEshya mantram uvAcasa jagishauvyam gurum ca
iti suprabhAta stOtram sampUrNam
samasta jagadAdhAra shanka cakra gadAdhara
dEva dEhi mama nyujnA yuSmat tItham niSEvaNE
rAgA: bibhAs. rUpak tAlA.
shlOka: brAhmE mUhUrtE chOtAya harIm samsmAra kanyakA
shrI vEnkaTEshastu: nrsimhamUrti shrI varadarAjasca varAha murti
shrI rangarAjastu anatashAyI kUrvantu sarvE mama suprabhAtam
janArdana kEshava dharmashAyI kOdanDarAmO hyalakAdi vAsa:
shrI sArangapANistu harau haristu kUrvantu sarvE mama suprabhAtam
shrI krSNamUrtistu gadAdharasca shrI viSNu pAdasca prayAga vAsa:
nArAyanO vai badarI nivAsU kArvantu sarvE mama suprabhAtam
dAmOdarO vasti jagannivAsa: shrI pANDurangasca nrsimha dEva:
shrI rAma dEvasca ayOdhyavAsi kUrvantu sarvE mama suprabhAtam
shrI dharmapUryasta nrsimha mUrti: shrI kOpAlastvamuda galvAsa:
kOlAnu simha shUrpa kArasta simhA pUrvantu sarvE mama suprabhAtam
caturmukhO vAyU sarasvatIca subhAratI sharva suparNa sESa:
umAmahEndrAsca shashI mukAdyA kUrvantu sarvE mama suprabhAtam
vArAvAti kAshI avantikApurI prAyAga sanchI madurApurI ca
mAyApuri hastivasIpurI ca kUrvantu sarvE mama suprabhAtam
bhAgIrati caiva sarasvatI ca gOdAvari ca krSNavENI kalinga
kanyA yamunA ca narmadA kUrvantu sarvE mama suprabhAtam
tApIrtu kAvEri ca tungabhadrA suvangarAshI maratI malApa:
su tAmrabharNI ca tinAtinI ca kUrvantu sarvE mama suprabhAtam
svAmI puSkaraNI suvarNa mukhari shrI pANDavI tumbarI
kapilA papa vinAshini bhagavatI bhAgEratE jhantarA
shrInu simha kumara dhArikaparA candrasya tIrtham tathA
E tyAjA mama suprabhAtam atulam kUrvantu nityam hare
brgUr vasiSTha rtu rangirAsca manOpulasca pulahasca gautama:
raibyO marIci tyavanasya dakSa kUrvantu sarvE mama suprabhAtam
sanatkumArasca sananandanasca sanAtanO Ashuri pingalauca
sapta svarA saptarasAtalAni kUrvantu sarvE mama suprabhAtam
saptArNavA sapta kulAcalAsca dvIpAsca saptOpavanAni
bhUrAdi krutvA bhuvAnAni sapta kUrvantu sarvE mama suprabhAtam
mAnghAtAnavu shOmbarAsha sadarU rAjAnalO dharmarAt
rtuparNashya vibhISaNO yamabali vyAsO hanUmAnakI
ashvatthAma krpasahya halya krpatajA shrI jAnakI tArakA
maNDOdaryastu mE prabhAtam atulam kUrvantu nityam hari
ashvasthasya vanAni yAni tulasI dhAtrEvanAnit prabhO
punnAgascava nAni yanyAni puSPANi ca
yOgastasya vanAni pArijAta suvanA yaicandAnit prabhO
hE sarvE mama suprabhAtam atulam kUrvantu nityam bhajE
concluding shlOka:
Evam hrutvA shrInivAsam ca dEvi saucat krutvA
jagishauvEna shAsam nAtum vyayO puSkariNIm
harEshca snAna samya tatra cakAra dEvi samyajna patvA
venkatAdEshya mantram uvAcasa jagishauvyam gurum ca
iti suprabhAta stOtram sampUrNam
samasta jagadAdhAra shanka cakra gadAdhara
dEva dEhi mama nyujnA yuSmat tItham niSEvaNE